Philosophie et spiritualité


Retour à la page d'accueil  

Document : Rig Veda X, 129


 voir la leçon 64

. \Gveds<ihta.

|| ågvedasaàhitä ||

10 - 129

10 - 129

\i;> prmeòI àjapit>  ,  DNd> iÇòup!, devta Éavv&Äm!,

åñiù parameñöé prajäpatiù   |  chandaù triñöup | devatä bhävavåttam |

 . `.

|| om ||

 nasdasIÚae sdasIÄdanI— nasIÔjae nae Vyaema prae yt!,

näsadäsénno sadäséttadänéà näsédrajo no vyomä paro yat |

ikmavrIv> k…h kSy zmRÚMÉ> ikmasIÌhn< gÉIrm!. 1.

kimävarévaù kuha kasya çarmannambhaù kimäsédgahanaà gabhéram || 1 ||

 n m&TyurasIdm&t< n tihR n raÈya Aû AasITàket>,

na måtyuräsédamåtaà na tarhi na rätryä ahna äsétpraketaù |

AanIdvat< Svxya tdek< tSmaÏaNyÚ pr> cnas. 2.

änédavätaà svadhayä tadekaà tasmäddhänyanna paraù canäsa || 2 ||

 tm AasIÄmsa gU¦œhm¢e =àket< sill< svRma #dm!,

tama äséttamasä güøhamagre 'praketaà salilaà sarvamä idam |

tuCD(ena_vipiht< ydasIÄpsStNmihnajaytEkm!. 3.

tucchyenäbhvapihitaà yadäséttapasastanmahinäjäyataikam || 3 ||

 kamStd¢e smvtRtaix mnsae ret> àwm< ydasIt!,

kämastadagre samavartatädhi manaso retaù prathamaà yadäsét |

stae bNxumsit inrivNdNùid àtI:ya kvyae mnI;a. 4.

sato bandhumasati niravindanhådi pratéñyä kavayo manéñä || 4 ||

 itríInae ivttae riZmre;amx> iSvdasI3Êpir iSvdsI3t!,

tiraçcéno vitato raçmireñämadhaù svidäsé3dupari svidasé3t |

retaexa AasNmihman AasNTSvxa AvStaTàyit> prStat!. 5.

retodhä äsanmahimäna äsantsvadhä avastätprayatiù parastät || 5 ||

 kae AÏa ved k #h à vaecTk…t Aajata k…t #y< ivs&iò>,

ko addhä veda ka iha pra vocatkuta äjätä kuta iyaà visåñöiù |

AvaRGdeva ASy ivsjRnaenawa kae ved yt AabÉUv. 6.

avärgdevä asya visarjanonäthä ko veda yata äbabhüva || 6 ||

 #y< ivs&iòyRt AabÉUv yid va dxe yid va n,

iyaà visåñöiryata äbabhüva yadi vä dadhe yadi vä na |

yae ASya*]> prme VyaemNTsae A¼ ved yid va n ved. 7.

yo asyädyakñaù parame vyomantso aìga veda yadi vä na veda || 7 ||


Bienvenue| Cours de philosophie| Suivi des classes| documents| Liens sur la philosophie| Nos travaux| Informations
E-mail :  philosophie.spiritualite@gmail.com